Declension table of ?paripīvara

Deva

NeuterSingularDualPlural
Nominativeparipīvaram paripīvare paripīvarāṇi
Vocativeparipīvara paripīvare paripīvarāṇi
Accusativeparipīvaram paripīvare paripīvarāṇi
Instrumentalparipīvareṇa paripīvarābhyām paripīvaraiḥ
Dativeparipīvarāya paripīvarābhyām paripīvarebhyaḥ
Ablativeparipīvarāt paripīvarābhyām paripīvarebhyaḥ
Genitiveparipīvarasya paripīvarayoḥ paripīvarāṇām
Locativeparipīvare paripīvarayoḥ paripīvareṣu

Compound paripīvara -

Adverb -paripīvaram -paripīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria