Declension table of ?paripīḍitā

Deva

FeminineSingularDualPlural
Nominativeparipīḍitā paripīḍite paripīḍitāḥ
Vocativeparipīḍite paripīḍite paripīḍitāḥ
Accusativeparipīḍitām paripīḍite paripīḍitāḥ
Instrumentalparipīḍitayā paripīḍitābhyām paripīḍitābhiḥ
Dativeparipīḍitāyai paripīḍitābhyām paripīḍitābhyaḥ
Ablativeparipīḍitāyāḥ paripīḍitābhyām paripīḍitābhyaḥ
Genitiveparipīḍitāyāḥ paripīḍitayoḥ paripīḍitānām
Locativeparipīḍitāyām paripīḍitayoḥ paripīḍitāsu

Adverb -paripīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria