Declension table of ?paripiṅga

Deva

NeuterSingularDualPlural
Nominativeparipiṅgam paripiṅge paripiṅgāṇi
Vocativeparipiṅga paripiṅge paripiṅgāṇi
Accusativeparipiṅgam paripiṅge paripiṅgāṇi
Instrumentalparipiṅgeṇa paripiṅgābhyām paripiṅgaiḥ
Dativeparipiṅgāya paripiṅgābhyām paripiṅgebhyaḥ
Ablativeparipiṅgāt paripiṅgābhyām paripiṅgebhyaḥ
Genitiveparipiṅgasya paripiṅgayoḥ paripiṅgāṇām
Locativeparipiṅge paripiṅgayoḥ paripiṅgeṣu

Compound paripiṅga -

Adverb -paripiṅgam -paripiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria