Declension table of ?paripelavā

Deva

FeminineSingularDualPlural
Nominativeparipelavā paripelave paripelavāḥ
Vocativeparipelave paripelave paripelavāḥ
Accusativeparipelavām paripelave paripelavāḥ
Instrumentalparipelavayā paripelavābhyām paripelavābhiḥ
Dativeparipelavāyai paripelavābhyām paripelavābhyaḥ
Ablativeparipelavāyāḥ paripelavābhyām paripelavābhyaḥ
Genitiveparipelavāyāḥ paripelavayoḥ paripelavānām
Locativeparipelavāyām paripelavayoḥ paripelavāsu

Adverb -paripelavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria