Declension table of ?paripaśavya

Deva

MasculineSingularDualPlural
Nominativeparipaśavyaḥ paripaśavyau paripaśavyāḥ
Vocativeparipaśavya paripaśavyau paripaśavyāḥ
Accusativeparipaśavyam paripaśavyau paripaśavyān
Instrumentalparipaśavyena paripaśavyābhyām paripaśavyaiḥ paripaśavyebhiḥ
Dativeparipaśavyāya paripaśavyābhyām paripaśavyebhyaḥ
Ablativeparipaśavyāt paripaśavyābhyām paripaśavyebhyaḥ
Genitiveparipaśavyasya paripaśavyayoḥ paripaśavyānām
Locativeparipaśavye paripaśavyayoḥ paripaśavyeṣu

Compound paripaśavya -

Adverb -paripaśavyam -paripaśavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria