Declension table of paripakvaśāli

Deva

MasculineSingularDualPlural
Nominativeparipakvaśāliḥ paripakvaśālī paripakvaśālayaḥ
Vocativeparipakvaśāle paripakvaśālī paripakvaśālayaḥ
Accusativeparipakvaśālim paripakvaśālī paripakvaśālīn
Instrumentalparipakvaśālinā paripakvaśālibhyām paripakvaśālibhiḥ
Dativeparipakvaśālaye paripakvaśālibhyām paripakvaśālibhyaḥ
Ablativeparipakvaśāleḥ paripakvaśālibhyām paripakvaśālibhyaḥ
Genitiveparipakvaśāleḥ paripakvaśālyoḥ paripakvaśālīnām
Locativeparipakvaśālau paripakvaśālyoḥ paripakvaśāliṣu

Compound paripakvaśāli -

Adverb -paripakvaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria