सुबन्तावली ?परिपक्वकषाय

Roma

पुमान्एकद्विबहु
प्रथमापरिपक्वकषायः परिपक्वकषायौ परिपक्वकषायाः
सम्बोधनम्परिपक्वकषाय परिपक्वकषायौ परिपक्वकषायाः
द्वितीयापरिपक्वकषायम् परिपक्वकषायौ परिपक्वकषायान्
तृतीयापरिपक्वकषायेण परिपक्वकषायाभ्याम् परिपक्वकषायैः परिपक्वकषायेभिः
चतुर्थीपरिपक्वकषायाय परिपक्वकषायाभ्याम् परिपक्वकषायेभ्यः
पञ्चमीपरिपक्वकषायात् परिपक्वकषायाभ्याम् परिपक्वकषायेभ्यः
षष्ठीपरिपक्वकषायस्य परिपक्वकषाययोः परिपक्वकषायाणाम्
सप्तमीपरिपक्वकषाये परिपक्वकषाययोः परिपक्वकषायेषु

समास परिपक्वकषाय

अव्यय ॰परिपक्वकषायम् ॰परिपक्वकषायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria