Declension table of paripakva

Deva

MasculineSingularDualPlural
Nominativeparipakvaḥ paripakvau paripakvāḥ
Vocativeparipakva paripakvau paripakvāḥ
Accusativeparipakvam paripakvau paripakvān
Instrumentalparipakveṇa paripakvābhyām paripakvaiḥ paripakvebhiḥ
Dativeparipakvāya paripakvābhyām paripakvebhyaḥ
Ablativeparipakvāt paripakvābhyām paripakvebhyaḥ
Genitiveparipakvasya paripakvayoḥ paripakvāṇām
Locativeparipakve paripakvayoḥ paripakveṣu

Compound paripakva -

Adverb -paripakvam -paripakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria