Declension table of ?paripārśvacara

Deva

NeuterSingularDualPlural
Nominativeparipārśvacaram paripārśvacare paripārśvacarāṇi
Vocativeparipārśvacara paripārśvacare paripārśvacarāṇi
Accusativeparipārśvacaram paripārśvacare paripārśvacarāṇi
Instrumentalparipārśvacareṇa paripārśvacarābhyām paripārśvacaraiḥ
Dativeparipārśvacarāya paripārśvacarābhyām paripārśvacarebhyaḥ
Ablativeparipārśvacarāt paripārśvacarābhyām paripārśvacarebhyaḥ
Genitiveparipārśvacarasya paripārśvacarayoḥ paripārśvacarāṇām
Locativeparipārśvacare paripārśvacarayoḥ paripārśvacareṣu

Compound paripārśvacara -

Adverb -paripārśvacaram -paripārśvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria