Declension table of ?paripālikā

Deva

FeminineSingularDualPlural
Nominativeparipālikā paripālike paripālikāḥ
Vocativeparipālike paripālike paripālikāḥ
Accusativeparipālikām paripālike paripālikāḥ
Instrumentalparipālikayā paripālikābhyām paripālikābhiḥ
Dativeparipālikāyai paripālikābhyām paripālikābhyaḥ
Ablativeparipālikāyāḥ paripālikābhyām paripālikābhyaḥ
Genitiveparipālikāyāḥ paripālikayoḥ paripālikānām
Locativeparipālikāyām paripālikayoḥ paripālikāsu

Adverb -paripālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria