सुबन्तावली ?परिपालयित्री

Roma

स्त्रीएकद्विबहु
प्रथमापरिपालयित्री परिपालयित्र्यौ परिपालयित्र्यः
सम्बोधनम्परिपालयित्रि परिपालयित्र्यौ परिपालयित्र्यः
द्वितीयापरिपालयित्रीम् परिपालयित्र्यौ परिपालयित्रीः
तृतीयापरिपालयित्र्या परिपालयित्रीभ्याम् परिपालयित्रीभिः
चतुर्थीपरिपालयित्र्यै परिपालयित्रीभ्याम् परिपालयित्रीभ्यः
पञ्चमीपरिपालयित्र्याः परिपालयित्रीभ्याम् परिपालयित्रीभ्यः
षष्ठीपरिपालयित्र्याः परिपालयित्र्योः परिपालयित्रीणाम्
सप्तमीपरिपालयित्र्याम् परिपालयित्र्योः परिपालयित्रीषु

समास परिपालयित्रि परिपालयित्री

अव्यय ॰परिपालयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria