Declension table of paripālana

Deva

NeuterSingularDualPlural
Nominativeparipālanam paripālane paripālanāni
Vocativeparipālana paripālane paripālanāni
Accusativeparipālanam paripālane paripālanāni
Instrumentalparipālanena paripālanābhyām paripālanaiḥ
Dativeparipālanāya paripālanābhyām paripālanebhyaḥ
Ablativeparipālanāt paripālanābhyām paripālanebhyaḥ
Genitiveparipālanasya paripālanayoḥ paripālanānām
Locativeparipālane paripālanayoḥ paripālaneṣu

Compound paripālana -

Adverb -paripālanam -paripālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria