सुबन्तावली ?परिपाचयित्री

Roma

स्त्रीएकद्विबहु
प्रथमापरिपाचयित्री परिपाचयित्र्यौ परिपाचयित्र्यः
सम्बोधनम्परिपाचयित्रि परिपाचयित्र्यौ परिपाचयित्र्यः
द्वितीयापरिपाचयित्रीम् परिपाचयित्र्यौ परिपाचयित्रीः
तृतीयापरिपाचयित्र्या परिपाचयित्रीभ्याम् परिपाचयित्रीभिः
चतुर्थीपरिपाचयित्र्यै परिपाचयित्रीभ्याम् परिपाचयित्रीभ्यः
पञ्चमीपरिपाचयित्र्याः परिपाचयित्रीभ्याम् परिपाचयित्रीभ्यः
षष्ठीपरिपाचयित्र्याः परिपाचयित्र्योः परिपाचयित्रीणाम्
सप्तमीपरिपाचयित्र्याम् परिपाचयित्र्योः परिपाचयित्रीषु

समास परिपाचयित्रि परिपाचयित्री

अव्यय ॰परिपाचयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria