Declension table of ?paripāṭalita

Deva

MasculineSingularDualPlural
Nominativeparipāṭalitaḥ paripāṭalitau paripāṭalitāḥ
Vocativeparipāṭalita paripāṭalitau paripāṭalitāḥ
Accusativeparipāṭalitam paripāṭalitau paripāṭalitān
Instrumentalparipāṭalitena paripāṭalitābhyām paripāṭalitaiḥ paripāṭalitebhiḥ
Dativeparipāṭalitāya paripāṭalitābhyām paripāṭalitebhyaḥ
Ablativeparipāṭalitāt paripāṭalitābhyām paripāṭalitebhyaḥ
Genitiveparipāṭalitasya paripāṭalitayoḥ paripāṭalitānām
Locativeparipāṭalite paripāṭalitayoḥ paripāṭaliteṣu

Compound paripāṭalita -

Adverb -paripāṭalitam -paripāṭalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria