Declension table of paripṛcchaka

Deva

MasculineSingularDualPlural
Nominativeparipṛcchakaḥ paripṛcchakau paripṛcchakāḥ
Vocativeparipṛcchaka paripṛcchakau paripṛcchakāḥ
Accusativeparipṛcchakam paripṛcchakau paripṛcchakān
Instrumentalparipṛcchakena paripṛcchakābhyām paripṛcchakaiḥ paripṛcchakebhiḥ
Dativeparipṛcchakāya paripṛcchakābhyām paripṛcchakebhyaḥ
Ablativeparipṛcchakāt paripṛcchakābhyām paripṛcchakebhyaḥ
Genitiveparipṛcchakasya paripṛcchakayoḥ paripṛcchakānām
Locativeparipṛcchake paripṛcchakayoḥ paripṛcchakeṣu

Compound paripṛcchaka -

Adverb -paripṛcchakam -paripṛcchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria