Declension table of ?paripṛṣṭika

Deva

MasculineSingularDualPlural
Nominativeparipṛṣṭikaḥ paripṛṣṭikau paripṛṣṭikāḥ
Vocativeparipṛṣṭika paripṛṣṭikau paripṛṣṭikāḥ
Accusativeparipṛṣṭikam paripṛṣṭikau paripṛṣṭikān
Instrumentalparipṛṣṭikena paripṛṣṭikābhyām paripṛṣṭikaiḥ paripṛṣṭikebhiḥ
Dativeparipṛṣṭikāya paripṛṣṭikābhyām paripṛṣṭikebhyaḥ
Ablativeparipṛṣṭikāt paripṛṣṭikābhyām paripṛṣṭikebhyaḥ
Genitiveparipṛṣṭikasya paripṛṣṭikayoḥ paripṛṣṭikānām
Locativeparipṛṣṭike paripṛṣṭikayoḥ paripṛṣṭikeṣu

Compound paripṛṣṭika -

Adverb -paripṛṣṭikam -paripṛṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria