Declension table of parinyasta

Deva

NeuterSingularDualPlural
Nominativeparinyastam parinyaste parinyastāni
Vocativeparinyasta parinyaste parinyastāni
Accusativeparinyastam parinyaste parinyastāni
Instrumentalparinyastena parinyastābhyām parinyastaiḥ
Dativeparinyastāya parinyastābhyām parinyastebhyaḥ
Ablativeparinyastāt parinyastābhyām parinyastebhyaḥ
Genitiveparinyastasya parinyastayoḥ parinyastānām
Locativeparinyaste parinyastayoḥ parinyasteṣu

Compound parinyasta -

Adverb -parinyastam -parinyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria