Declension table of parinyasta

Deva

MasculineSingularDualPlural
Nominativeparinyastaḥ parinyastau parinyastāḥ
Vocativeparinyasta parinyastau parinyastāḥ
Accusativeparinyastam parinyastau parinyastān
Instrumentalparinyastena parinyastābhyām parinyastaiḥ parinyastebhiḥ
Dativeparinyastāya parinyastābhyām parinyastebhyaḥ
Ablativeparinyastāt parinyastābhyām parinyastebhyaḥ
Genitiveparinyastasya parinyastayoḥ parinyastānām
Locativeparinyaste parinyastayoḥ parinyasteṣu

Compound parinyasta -

Adverb -parinyastam -parinyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria