सुबन्तावली ?परिनिर्विवप्सु

Roma

पुमान्एकद्विबहु
प्रथमापरिनिर्विवप्सुः परिनिर्विवप्सू परिनिर्विवप्सवः
सम्बोधनम्परिनिर्विवप्सो परिनिर्विवप्सू परिनिर्विवप्सवः
द्वितीयापरिनिर्विवप्सुम् परिनिर्विवप्सू परिनिर्विवप्सून्
तृतीयापरिनिर्विवप्सुना परिनिर्विवप्सुभ्याम् परिनिर्विवप्सुभिः
चतुर्थीपरिनिर्विवप्सवे परिनिर्विवप्सुभ्याम् परिनिर्विवप्सुभ्यः
पञ्चमीपरिनिर्विवप्सोः परिनिर्विवप्सुभ्याम् परिनिर्विवप्सुभ्यः
षष्ठीपरिनिर्विवप्सोः परिनिर्विवप्स्वोः परिनिर्विवप्सूनाम्
सप्तमीपरिनिर्विवप्सौ परिनिर्विवप्स्वोः परिनिर्विवप्सुषु

समास परिनिर्विवप्सु

अव्यय ॰परिनिर्विवप्सु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria