Declension table of parinirvāṇa

Deva

NeuterSingularDualPlural
Nominativeparinirvāṇam parinirvāṇe parinirvāṇāni
Vocativeparinirvāṇa parinirvāṇe parinirvāṇāni
Accusativeparinirvāṇam parinirvāṇe parinirvāṇāni
Instrumentalparinirvāṇena parinirvāṇābhyām parinirvāṇaiḥ
Dativeparinirvāṇāya parinirvāṇābhyām parinirvāṇebhyaḥ
Ablativeparinirvāṇāt parinirvāṇābhyām parinirvāṇebhyaḥ
Genitiveparinirvāṇasya parinirvāṇayoḥ parinirvāṇānām
Locativeparinirvāṇe parinirvāṇayoḥ parinirvāṇeṣu

Compound parinirvāṇa -

Adverb -parinirvāṇam -parinirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria