Declension table of ?parinindā

Deva

FeminineSingularDualPlural
Nominativeparinindā parininde parinindāḥ
Vocativeparininde parininde parinindāḥ
Accusativeparinindām parininde parinindāḥ
Instrumentalparinindayā parinindābhyām parinindābhiḥ
Dativeparinindāyai parinindābhyām parinindābhyaḥ
Ablativeparinindāyāḥ parinindābhyām parinindābhyaḥ
Genitiveparinindāyāḥ parinindayoḥ parinindānām
Locativeparinindāyām parinindayoḥ parinindāsu

Adverb -parinindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria