Declension table of pariniṣpatti

Deva

FeminineSingularDualPlural
Nominativepariniṣpattiḥ pariniṣpattī pariniṣpattayaḥ
Vocativepariniṣpatte pariniṣpattī pariniṣpattayaḥ
Accusativepariniṣpattim pariniṣpattī pariniṣpattīḥ
Instrumentalpariniṣpattyā pariniṣpattibhyām pariniṣpattibhiḥ
Dativepariniṣpattyai pariniṣpattaye pariniṣpattibhyām pariniṣpattibhyaḥ
Ablativepariniṣpattyāḥ pariniṣpatteḥ pariniṣpattibhyām pariniṣpattibhyaḥ
Genitivepariniṣpattyāḥ pariniṣpatteḥ pariniṣpattyoḥ pariniṣpattīnām
Locativepariniṣpattyām pariniṣpattau pariniṣpattyoḥ pariniṣpattiṣu

Compound pariniṣpatti -

Adverb -pariniṣpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria