Declension table of pariniṣpanna

Deva

MasculineSingularDualPlural
Nominativepariniṣpannaḥ pariniṣpannau pariniṣpannāḥ
Vocativepariniṣpanna pariniṣpannau pariniṣpannāḥ
Accusativepariniṣpannam pariniṣpannau pariniṣpannān
Instrumentalpariniṣpannena pariniṣpannābhyām pariniṣpannaiḥ pariniṣpannebhiḥ
Dativepariniṣpannāya pariniṣpannābhyām pariniṣpannebhyaḥ
Ablativepariniṣpannāt pariniṣpannābhyām pariniṣpannebhyaḥ
Genitivepariniṣpannasya pariniṣpannayoḥ pariniṣpannānām
Locativepariniṣpanne pariniṣpannayoḥ pariniṣpanneṣu

Compound pariniṣpanna -

Adverb -pariniṣpannam -pariniṣpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria