Declension table of ?pariniṣpādita

Deva

NeuterSingularDualPlural
Nominativepariniṣpāditam pariniṣpādite pariniṣpāditāni
Vocativepariniṣpādita pariniṣpādite pariniṣpāditāni
Accusativepariniṣpāditam pariniṣpādite pariniṣpāditāni
Instrumentalpariniṣpāditena pariniṣpāditābhyām pariniṣpāditaiḥ
Dativepariniṣpāditāya pariniṣpāditābhyām pariniṣpāditebhyaḥ
Ablativepariniṣpāditāt pariniṣpāditābhyām pariniṣpāditebhyaḥ
Genitivepariniṣpāditasya pariniṣpāditayoḥ pariniṣpāditānām
Locativepariniṣpādite pariniṣpāditayoḥ pariniṣpāditeṣu

Compound pariniṣpādita -

Adverb -pariniṣpāditam -pariniṣpāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria