Declension table of ?pariniṣpādita

Deva

MasculineSingularDualPlural
Nominativepariniṣpāditaḥ pariniṣpāditau pariniṣpāditāḥ
Vocativepariniṣpādita pariniṣpāditau pariniṣpāditāḥ
Accusativepariniṣpāditam pariniṣpāditau pariniṣpāditān
Instrumentalpariniṣpāditena pariniṣpāditābhyām pariniṣpāditaiḥ pariniṣpāditebhiḥ
Dativepariniṣpāditāya pariniṣpāditābhyām pariniṣpāditebhyaḥ
Ablativepariniṣpāditāt pariniṣpāditābhyām pariniṣpāditebhyaḥ
Genitivepariniṣpāditasya pariniṣpāditayoḥ pariniṣpāditānām
Locativepariniṣpādite pariniṣpāditayoḥ pariniṣpāditeṣu

Compound pariniṣpādita -

Adverb -pariniṣpāditam -pariniṣpāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria