Declension table of pariniṣṭhita

Deva

NeuterSingularDualPlural
Nominativepariniṣṭhitam pariniṣṭhite pariniṣṭhitāni
Vocativepariniṣṭhita pariniṣṭhite pariniṣṭhitāni
Accusativepariniṣṭhitam pariniṣṭhite pariniṣṭhitāni
Instrumentalpariniṣṭhitena pariniṣṭhitābhyām pariniṣṭhitaiḥ
Dativepariniṣṭhitāya pariniṣṭhitābhyām pariniṣṭhitebhyaḥ
Ablativepariniṣṭhitāt pariniṣṭhitābhyām pariniṣṭhitebhyaḥ
Genitivepariniṣṭhitasya pariniṣṭhitayoḥ pariniṣṭhitānām
Locativepariniṣṭhite pariniṣṭhitayoḥ pariniṣṭhiteṣu

Compound pariniṣṭhita -

Adverb -pariniṣṭhitam -pariniṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria