Declension table of pariniṣṭhita

Deva

MasculineSingularDualPlural
Nominativepariniṣṭhitaḥ pariniṣṭhitau pariniṣṭhitāḥ
Vocativepariniṣṭhita pariniṣṭhitau pariniṣṭhitāḥ
Accusativepariniṣṭhitam pariniṣṭhitau pariniṣṭhitān
Instrumentalpariniṣṭhitena pariniṣṭhitābhyām pariniṣṭhitaiḥ pariniṣṭhitebhiḥ
Dativepariniṣṭhitāya pariniṣṭhitābhyām pariniṣṭhitebhyaḥ
Ablativepariniṣṭhitāt pariniṣṭhitābhyām pariniṣṭhitebhyaḥ
Genitivepariniṣṭhitasya pariniṣṭhitayoḥ pariniṣṭhitānām
Locativepariniṣṭhite pariniṣṭhitayoḥ pariniṣṭhiteṣu

Compound pariniṣṭhita -

Adverb -pariniṣṭhitam -pariniṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria