Declension table of parimugdha

Deva

MasculineSingularDualPlural
Nominativeparimugdhaḥ parimugdhau parimugdhāḥ
Vocativeparimugdha parimugdhau parimugdhāḥ
Accusativeparimugdham parimugdhau parimugdhān
Instrumentalparimugdhena parimugdhābhyām parimugdhaiḥ parimugdhebhiḥ
Dativeparimugdhāya parimugdhābhyām parimugdhebhyaḥ
Ablativeparimugdhāt parimugdhābhyām parimugdhebhyaḥ
Genitiveparimugdhasya parimugdhayoḥ parimugdhānām
Locativeparimugdhe parimugdhayoḥ parimugdheṣu

Compound parimugdha -

Adverb -parimugdham -parimugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria