Declension table of parimocita

Deva

NeuterSingularDualPlural
Nominativeparimocitam parimocite parimocitāni
Vocativeparimocita parimocite parimocitāni
Accusativeparimocitam parimocite parimocitāni
Instrumentalparimocitena parimocitābhyām parimocitaiḥ
Dativeparimocitāya parimocitābhyām parimocitebhyaḥ
Ablativeparimocitāt parimocitābhyām parimocitebhyaḥ
Genitiveparimocitasya parimocitayoḥ parimocitānām
Locativeparimocite parimocitayoḥ parimociteṣu

Compound parimocita -

Adverb -parimocitam -parimocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria