Declension table of parimoṣa

Deva

MasculineSingularDualPlural
Nominativeparimoṣaḥ parimoṣau parimoṣāḥ
Vocativeparimoṣa parimoṣau parimoṣāḥ
Accusativeparimoṣam parimoṣau parimoṣān
Instrumentalparimoṣeṇa parimoṣābhyām parimoṣaiḥ parimoṣebhiḥ
Dativeparimoṣāya parimoṣābhyām parimoṣebhyaḥ
Ablativeparimoṣāt parimoṣābhyām parimoṣebhyaḥ
Genitiveparimoṣasya parimoṣayoḥ parimoṣāṇām
Locativeparimoṣe parimoṣayoḥ parimoṣeṣu

Compound parimoṣa -

Adverb -parimoṣam -parimoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria