Declension table of parimoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparimoṣaṇam parimoṣaṇe parimoṣaṇāni
Vocativeparimoṣaṇa parimoṣaṇe parimoṣaṇāni
Accusativeparimoṣaṇam parimoṣaṇe parimoṣaṇāni
Instrumentalparimoṣaṇena parimoṣaṇābhyām parimoṣaṇaiḥ
Dativeparimoṣaṇāya parimoṣaṇābhyām parimoṣaṇebhyaḥ
Ablativeparimoṣaṇāt parimoṣaṇābhyām parimoṣaṇebhyaḥ
Genitiveparimoṣaṇasya parimoṣaṇayoḥ parimoṣaṇānām
Locativeparimoṣaṇe parimoṣaṇayoḥ parimoṣaṇeṣu

Compound parimoṣaṇa -

Adverb -parimoṣaṇam -parimoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria