Declension table of ?parimitābharaṇa

Deva

NeuterSingularDualPlural
Nominativeparimitābharaṇam parimitābharaṇe parimitābharaṇāni
Vocativeparimitābharaṇa parimitābharaṇe parimitābharaṇāni
Accusativeparimitābharaṇam parimitābharaṇe parimitābharaṇāni
Instrumentalparimitābharaṇena parimitābharaṇābhyām parimitābharaṇaiḥ
Dativeparimitābharaṇāya parimitābharaṇābhyām parimitābharaṇebhyaḥ
Ablativeparimitābharaṇāt parimitābharaṇābhyām parimitābharaṇebhyaḥ
Genitiveparimitābharaṇasya parimitābharaṇayoḥ parimitābharaṇānām
Locativeparimitābharaṇe parimitābharaṇayoḥ parimitābharaṇeṣu

Compound parimitābharaṇa -

Adverb -parimitābharaṇam -parimitābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria