Declension table of ?parimitā

Deva

FeminineSingularDualPlural
Nominativeparimitā parimite parimitāḥ
Vocativeparimite parimite parimitāḥ
Accusativeparimitām parimite parimitāḥ
Instrumentalparimitayā parimitābhyām parimitābhiḥ
Dativeparimitāyai parimitābhyām parimitābhyaḥ
Ablativeparimitāyāḥ parimitābhyām parimitābhyaḥ
Genitiveparimitāyāḥ parimitayoḥ parimitānām
Locativeparimitāyām parimitayoḥ parimitāsu

Adverb -parimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria