Declension table of parimita

Deva

NeuterSingularDualPlural
Nominativeparimitam parimite parimitāni
Vocativeparimita parimite parimitāni
Accusativeparimitam parimite parimitāni
Instrumentalparimitena parimitābhyām parimitaiḥ
Dativeparimitāya parimitābhyām parimitebhyaḥ
Ablativeparimitāt parimitābhyām parimitebhyaḥ
Genitiveparimitasya parimitayoḥ parimitānām
Locativeparimite parimitayoḥ parimiteṣu

Compound parimita -

Adverb -parimitam -parimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria