Declension table of parimita

Deva

MasculineSingularDualPlural
Nominativeparimitaḥ parimitau parimitāḥ
Vocativeparimita parimitau parimitāḥ
Accusativeparimitam parimitau parimitān
Instrumentalparimitena parimitābhyām parimitaiḥ parimitebhiḥ
Dativeparimitāya parimitābhyām parimitebhyaḥ
Ablativeparimitāt parimitābhyām parimitebhyaḥ
Genitiveparimitasya parimitayoḥ parimitānām
Locativeparimite parimitayoḥ parimiteṣu

Compound parimita -

Adverb -parimitam -parimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria