Declension table of ?parimīḍhā

Deva

FeminineSingularDualPlural
Nominativeparimīḍhā parimīḍhe parimīḍhāḥ
Vocativeparimīḍhe parimīḍhe parimīḍhāḥ
Accusativeparimīḍhām parimīḍhe parimīḍhāḥ
Instrumentalparimīḍhayā parimīḍhābhyām parimīḍhābhiḥ
Dativeparimīḍhāyai parimīḍhābhyām parimīḍhābhyaḥ
Ablativeparimīḍhāyāḥ parimīḍhābhyām parimīḍhābhyaḥ
Genitiveparimīḍhāyāḥ parimīḍhayoḥ parimīḍhānām
Locativeparimīḍhāyām parimīḍhayoḥ parimīḍhāsu

Adverb -parimīḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria