Declension table of ?parimeyapuraḥsara

Deva

NeuterSingularDualPlural
Nominativeparimeyapuraḥsaram parimeyapuraḥsare parimeyapuraḥsarāṇi
Vocativeparimeyapuraḥsara parimeyapuraḥsare parimeyapuraḥsarāṇi
Accusativeparimeyapuraḥsaram parimeyapuraḥsare parimeyapuraḥsarāṇi
Instrumentalparimeyapuraḥsareṇa parimeyapuraḥsarābhyām parimeyapuraḥsaraiḥ
Dativeparimeyapuraḥsarāya parimeyapuraḥsarābhyām parimeyapuraḥsarebhyaḥ
Ablativeparimeyapuraḥsarāt parimeyapuraḥsarābhyām parimeyapuraḥsarebhyaḥ
Genitiveparimeyapuraḥsarasya parimeyapuraḥsarayoḥ parimeyapuraḥsarāṇām
Locativeparimeyapuraḥsare parimeyapuraḥsarayoḥ parimeyapuraḥsareṣu

Compound parimeyapuraḥsara -

Adverb -parimeyapuraḥsaram -parimeyapuraḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria