Declension table of ?parimeyapuraḥsara

Deva

MasculineSingularDualPlural
Nominativeparimeyapuraḥsaraḥ parimeyapuraḥsarau parimeyapuraḥsarāḥ
Vocativeparimeyapuraḥsara parimeyapuraḥsarau parimeyapuraḥsarāḥ
Accusativeparimeyapuraḥsaram parimeyapuraḥsarau parimeyapuraḥsarān
Instrumentalparimeyapuraḥsareṇa parimeyapuraḥsarābhyām parimeyapuraḥsaraiḥ parimeyapuraḥsarebhiḥ
Dativeparimeyapuraḥsarāya parimeyapuraḥsarābhyām parimeyapuraḥsarebhyaḥ
Ablativeparimeyapuraḥsarāt parimeyapuraḥsarābhyām parimeyapuraḥsarebhyaḥ
Genitiveparimeyapuraḥsarasya parimeyapuraḥsarayoḥ parimeyapuraḥsarāṇām
Locativeparimeyapuraḥsare parimeyapuraḥsarayoḥ parimeyapuraḥsareṣu

Compound parimeyapuraḥsara -

Adverb -parimeyapuraḥsaram -parimeyapuraḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria