Declension table of parimardana

Deva

NeuterSingularDualPlural
Nominativeparimardanam parimardane parimardanāni
Vocativeparimardana parimardane parimardanāni
Accusativeparimardanam parimardane parimardanāni
Instrumentalparimardanena parimardanābhyām parimardanaiḥ
Dativeparimardanāya parimardanābhyām parimardanebhyaḥ
Ablativeparimardanāt parimardanābhyām parimardanebhyaḥ
Genitiveparimardanasya parimardanayoḥ parimardanānām
Locativeparimardane parimardanayoḥ parimardaneṣu

Compound parimardana -

Adverb -parimardanam -parimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria