Declension table of parimārjita

Deva

NeuterSingularDualPlural
Nominativeparimārjitam parimārjite parimārjitāni
Vocativeparimārjita parimārjite parimārjitāni
Accusativeparimārjitam parimārjite parimārjitāni
Instrumentalparimārjitena parimārjitābhyām parimārjitaiḥ
Dativeparimārjitāya parimārjitābhyām parimārjitebhyaḥ
Ablativeparimārjitāt parimārjitābhyām parimārjitebhyaḥ
Genitiveparimārjitasya parimārjitayoḥ parimārjitānām
Locativeparimārjite parimārjitayoḥ parimārjiteṣu

Compound parimārjita -

Adverb -parimārjitam -parimārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria