Declension table of parimārjita

Deva

MasculineSingularDualPlural
Nominativeparimārjitaḥ parimārjitau parimārjitāḥ
Vocativeparimārjita parimārjitau parimārjitāḥ
Accusativeparimārjitam parimārjitau parimārjitān
Instrumentalparimārjitena parimārjitābhyām parimārjitaiḥ parimārjitebhiḥ
Dativeparimārjitāya parimārjitābhyām parimārjitebhyaḥ
Ablativeparimārjitāt parimārjitābhyām parimārjitebhyaḥ
Genitiveparimārjitasya parimārjitayoḥ parimārjitānām
Locativeparimārjite parimārjitayoḥ parimārjiteṣu

Compound parimārjita -

Adverb -parimārjitam -parimārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria