सुबन्तावली ?परिमार्गित्तव्या

Roma

स्त्रीएकद्विबहु
प्रथमापरिमार्गित्तव्या परिमार्गित्तव्ये परिमार्गित्तव्याः
सम्बोधनम्परिमार्गित्तव्ये परिमार्गित्तव्ये परिमार्गित्तव्याः
द्वितीयापरिमार्गित्तव्याम् परिमार्गित्तव्ये परिमार्गित्तव्याः
तृतीयापरिमार्गित्तव्यया परिमार्गित्तव्याभ्याम् परिमार्गित्तव्याभिः
चतुर्थीपरिमार्गित्तव्यायै परिमार्गित्तव्याभ्याम् परिमार्गित्तव्याभ्यः
पञ्चमीपरिमार्गित्तव्यायाः परिमार्गित्तव्याभ्याम् परिमार्गित्तव्याभ्यः
षष्ठीपरिमार्गित्तव्यायाः परिमार्गित्तव्ययोः परिमार्गित्तव्यानाम्
सप्तमीपरिमार्गित्तव्यायाम् परिमार्गित्तव्ययोः परिमार्गित्तव्यासु

अव्यय ॰परिमार्गित्तव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria