सुबन्तावली परिमार्गितव्य

Roma

पुमान्एकद्विबहु
प्रथमापरिमार्गितव्यः परिमार्गितव्यौ परिमार्गितव्याः
सम्बोधनम्परिमार्गितव्य परिमार्गितव्यौ परिमार्गितव्याः
द्वितीयापरिमार्गितव्यम् परिमार्गितव्यौ परिमार्गितव्यान्
तृतीयापरिमार्गितव्येन परिमार्गितव्याभ्याम् परिमार्गितव्यैः परिमार्गितव्येभिः
चतुर्थीपरिमार्गितव्याय परिमार्गितव्याभ्याम् परिमार्गितव्येभ्यः
पञ्चमीपरिमार्गितव्यात् परिमार्गितव्याभ्याम् परिमार्गितव्येभ्यः
षष्ठीपरिमार्गितव्यस्य परिमार्गितव्ययोः परिमार्गितव्यानाम्
सप्तमीपरिमार्गितव्ये परिमार्गितव्ययोः परिमार्गितव्येषु

समास परिमार्गितव्य

अव्यय ॰परिमार्गितव्यम् ॰परिमार्गितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria