Declension table of parimārgitavya

Deva

MasculineSingularDualPlural
Nominativeparimārgitavyaḥ parimārgitavyau parimārgitavyāḥ
Vocativeparimārgitavya parimārgitavyau parimārgitavyāḥ
Accusativeparimārgitavyam parimārgitavyau parimārgitavyān
Instrumentalparimārgitavyena parimārgitavyābhyām parimārgitavyaiḥ parimārgitavyebhiḥ
Dativeparimārgitavyāya parimārgitavyābhyām parimārgitavyebhyaḥ
Ablativeparimārgitavyāt parimārgitavyābhyām parimārgitavyebhyaḥ
Genitiveparimārgitavyasya parimārgitavyayoḥ parimārgitavyānām
Locativeparimārgitavye parimārgitavyayoḥ parimārgitavyeṣu

Compound parimārgitavya -

Adverb -parimārgitavyam -parimārgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria