Declension table of ?parimārgiṇī

Deva

FeminineSingularDualPlural
Nominativeparimārgiṇī parimārgiṇyau parimārgiṇyaḥ
Vocativeparimārgiṇi parimārgiṇyau parimārgiṇyaḥ
Accusativeparimārgiṇīm parimārgiṇyau parimārgiṇīḥ
Instrumentalparimārgiṇyā parimārgiṇībhyām parimārgiṇībhiḥ
Dativeparimārgiṇyai parimārgiṇībhyām parimārgiṇībhyaḥ
Ablativeparimārgiṇyāḥ parimārgiṇībhyām parimārgiṇībhyaḥ
Genitiveparimārgiṇyāḥ parimārgiṇyoḥ parimārgiṇīnām
Locativeparimārgiṇyām parimārgiṇyoḥ parimārgiṇīṣu

Compound parimārgiṇi - parimārgiṇī -

Adverb -parimārgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria