Declension table of ?parimāṇinī

Deva

FeminineSingularDualPlural
Nominativeparimāṇinī parimāṇinyau parimāṇinyaḥ
Vocativeparimāṇini parimāṇinyau parimāṇinyaḥ
Accusativeparimāṇinīm parimāṇinyau parimāṇinīḥ
Instrumentalparimāṇinyā parimāṇinībhyām parimāṇinībhiḥ
Dativeparimāṇinyai parimāṇinībhyām parimāṇinībhyaḥ
Ablativeparimāṇinyāḥ parimāṇinībhyām parimāṇinībhyaḥ
Genitiveparimāṇinyāḥ parimāṇinyoḥ parimāṇinīnām
Locativeparimāṇinyām parimāṇinyoḥ parimāṇinīṣu

Compound parimāṇini - parimāṇinī -

Adverb -parimāṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria