Declension table of parimāṇin

Deva

NeuterSingularDualPlural
Nominativeparimāṇi parimāṇinī parimāṇīni
Vocativeparimāṇin parimāṇi parimāṇinī parimāṇīni
Accusativeparimāṇi parimāṇinī parimāṇīni
Instrumentalparimāṇinā parimāṇibhyām parimāṇibhiḥ
Dativeparimāṇine parimāṇibhyām parimāṇibhyaḥ
Ablativeparimāṇinaḥ parimāṇibhyām parimāṇibhyaḥ
Genitiveparimāṇinaḥ parimāṇinoḥ parimāṇinām
Locativeparimāṇini parimāṇinoḥ parimāṇiṣu

Compound parimāṇi -

Adverb -parimāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria