Declension table of parimaṇḍalatā

Deva

FeminineSingularDualPlural
Nominativeparimaṇḍalatā parimaṇḍalate parimaṇḍalatāḥ
Vocativeparimaṇḍalate parimaṇḍalate parimaṇḍalatāḥ
Accusativeparimaṇḍalatām parimaṇḍalate parimaṇḍalatāḥ
Instrumentalparimaṇḍalatayā parimaṇḍalatābhyām parimaṇḍalatābhiḥ
Dativeparimaṇḍalatāyai parimaṇḍalatābhyām parimaṇḍalatābhyaḥ
Ablativeparimaṇḍalatāyāḥ parimaṇḍalatābhyām parimaṇḍalatābhyaḥ
Genitiveparimaṇḍalatāyāḥ parimaṇḍalatayoḥ parimaṇḍalatānām
Locativeparimaṇḍalatāyām parimaṇḍalatayoḥ parimaṇḍalatāsu

Adverb -parimaṇḍalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria