Declension table of parimaṇḍala

Deva

MasculineSingularDualPlural
Nominativeparimaṇḍalaḥ parimaṇḍalau parimaṇḍalāḥ
Vocativeparimaṇḍala parimaṇḍalau parimaṇḍalāḥ
Accusativeparimaṇḍalam parimaṇḍalau parimaṇḍalān
Instrumentalparimaṇḍalena parimaṇḍalābhyām parimaṇḍalaiḥ parimaṇḍalebhiḥ
Dativeparimaṇḍalāya parimaṇḍalābhyām parimaṇḍalebhyaḥ
Ablativeparimaṇḍalāt parimaṇḍalābhyām parimaṇḍalebhyaḥ
Genitiveparimaṇḍalasya parimaṇḍalayoḥ parimaṇḍalānām
Locativeparimaṇḍale parimaṇḍalayoḥ parimaṇḍaleṣu

Compound parimaṇḍala -

Adverb -parimaṇḍalam -parimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria