Declension table of ?parimṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparimṛṣṭaḥ parimṛṣṭau parimṛṣṭāḥ
Vocativeparimṛṣṭa parimṛṣṭau parimṛṣṭāḥ
Accusativeparimṛṣṭam parimṛṣṭau parimṛṣṭān
Instrumentalparimṛṣṭena parimṛṣṭābhyām parimṛṣṭaiḥ parimṛṣṭebhiḥ
Dativeparimṛṣṭāya parimṛṣṭābhyām parimṛṣṭebhyaḥ
Ablativeparimṛṣṭāt parimṛṣṭābhyām parimṛṣṭebhyaḥ
Genitiveparimṛṣṭasya parimṛṣṭayoḥ parimṛṣṭānām
Locativeparimṛṣṭe parimṛṣṭayoḥ parimṛṣṭeṣu

Compound parimṛṣṭa -

Adverb -parimṛṣṭam -parimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria